न जानामि पुण्यं न जानामि तीर्थं न जानामि मुक्तिं लयं वा कदाचित् ।


ज्योतिर्गणानां पतये दिनधिपतये नमः ॥ 16॥
          नारायणं निखिलपूर्णगुणैकदेहं  |
           || बालकाण्ड अध्याय 75-76 ॥
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः ।
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।

     चिदानंदरूपः शिवोऽहं शिवोऽहम् ॥ 5॥
प्रजेशं रमेशं महेशं सुरेशं दिनेशं निशीथेश्वरं वा कदाचित् ।
यष्ट्याऽपि ताड्यमानो न यत्येवमिष्टापूर्तैः
हृदि चैतन्ये तिष्ठति यज्ञोपवीतं परमं पवित्रं

 विराजन्मन्दारद्रुमकुसुमहारस्तनतटी
गीतायाः पुस्तकं यत्र यत्र पाठः प्रवर्तते ।
ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिहः ॥


परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥ 1॥
 त्वमर्थानामिच्छाधिकमपि समर्था वितरणे ।


          Adi

            tuma mama priya bharatahi sama bhaaii ||


मनो मौनं कृत्वा हरिचरणयोश्चारु सुचिरं
दाक्षायणी क्षमति साक्षाद्रमापिनय दाक्षेपवीक्षणविधौ  |
उच्यते विष्णुरेवैकः सर्वैः सर्व गुणत्त्वतः ॥ \BC.\SC ||

अकर्ताऽहमभोक्ताऽहमसङ्गः परमेश्वरः  |

श्रीकेशवप्रदिशनाकेश जातकपिलोकेश भग्नरविभू  |
          || श्री  गोपालक ध्यानम् ॥

नमस्तस्यै 59 नमस्तस्यै 60 नमस्तस्यै नमो नमः ॥ 5.61॥
न जानामि दानं न च ध्यानयोगं न जानामि तन्त्रं न च स्तोत्रमन्त्रम् ।
OM अत एव न देवता भूतं च OM ॥ \A.\B.\SC ||
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥ 7॥
गोमेदिनीजयितपोमेयगाधिसुत कामेनिविष्ट मनसी  |
अंभोदिजानुसरणांभोजभूपवन कुंभीन सेश खगराट्  |

     नाराधितासि विधिना विविधोपचारैः
    ऐ मालिक् तेरे बंदे हम्
केशव धृतमीनशरीर जय जगदीश हरे ॥ 1॥

स्वाराम दर्शनजमारामयागतसुघोरामनोरमलब्धकलह  ॥ 12॥

केशव धृतसूकररूप जय जगदीश हरे ॥ 3॥

     न मोक्षस्याकांक्षा भवविभववाञ्छापि च न मे

        जय हनुमान ज्ञान गुन सागर ।
याति स्वमालयमेवं सुषुप्तो ब्रूते यथैवैष देवदत्तो
                       दूसरोंकी जयसे पहले,   |  | .


विहाय
           चिदानंदरूपः शिवोऽहं शिवोऽहम् ॥ 6॥
कुसंसारपाशप्रबद्धः सदाहं  गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 2॥
सुवर्ण कटिका सोटी घंटा किंकिणी नागरा ॥ 7॥
तत्र सर्वाणि तीर्थाणि प्रयागादीनि तत्र वै ॥ 4॥
सर्गादिकाले भगवन् विरिञ्चि रुपास्यैनं सर्गसामर्थ्यमाप्य ।

रत्नसानुशरासनं रजतादिशृङ्गनिकेतनं
सहायो जायते शीघ्रं यत्र गीता प्रवर्तते 5॥




याक्षीरवार्धिमदनाक्षीणदर्पदितिजाक्षोभितामरगणा  |
आकाशाद्वायुरुत्पन्नो वायोस्तेजस्ततः पयः ॥ 11॥
गोमेदिनीजयितपोमेयगाधिसुत कामेनिविष्ट मनसी  |
वेदवेद्ये परे पुंसि जाते दशरथात्मजे  |
मुख्यतः सर्वशब्दैश्च वाच्य एको जनार्दनः ।
वाढता वाढता वाढे भेदिले शून्यमंडळा ॥ 13॥




OM अनुपपत्तेस्तु न शरीरः OM ॥ \A.\B.\SC ||
तावदेव निरोद्धव्यं यावद्धृति गतं क्षयम् ।
लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा  ॥  ॥

          ज्ञानानंदादिभिस्सर्वैर्गुणैः पूर्णाय विष्णवे  |

वेदवेद्ये परे पुंसि जाते दशरथात्मजे  |
गाढताम्रिस्रंसशान्त्यै गूढमर्थं निवेदयेत् ।

इति स्यान्निश्चितो मुक्तो बद्ध एवान्यथा भवेत् ॥ 1॥
यतित्वं कुत इत्यत आह -- जितेन्द्रियायेति । जितेन्द्रियस्य


       प्राण सखा त्रिभुवन प्रतिपालक जीवनके अवलंबन हे	.

अरण्ये शरण्ये सदा मां प्रपाहि गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 7॥

तत्रात्मलाभीयांश्लोकान् उदाहरिष्यामः ॥ 3॥
तयासी तुळणा कैची ब्रह्मांडी पाहता नसे ।
प्रेक्षाक्षिलोभकरलाक्षार सोक्षित पदाक्षेपलक्षितधरा  |
          विशेषतोमे परमाख्यविद्या व्याख्यां करोम्यन्वपि चाहमेव  ॥ 2॥
सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान् ॥ 7॥

एवं निदिध्यसानोपायतत्फलमाह -- चिदिति ॥ योगी स्वान्तः
नमः पद्मप्रबोधाय मार्तण्डाय नमो नमः ॥ 18॥
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥ 7॥
उक्ता गुणाश्चाविरुद्धास्तस्य वेदेषु सर्वथा ॥ \BC.\SC ||


कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः ।
धन्वंतरेऽङ्गरुचि धंवंतरेरितरु धंवंस्तरीभवसुधा  |


    गौरीनंदन गजानना हे दुःखभंजन गजानना ।
त\m+हासुरा ऋत्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा
श्चण्डा मरेशहय तुण्डाकृते दृशम खण्डा मलं प्रदिश मे  ॥ 2॥
              
 यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा ॥ 16॥
अहमेव परं ब्रह्म निश्चितं चित्त चिन्त्यताम् ।


कदा मामाभीतं भयजलधितस्तापसतनुं
न चोर्ध्व न चाधो न चान्तर्न बाह्यं

व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः ।
अरिषड्वर्गोपरतिपूर्वकत्वात् । एवं साधनवते श्रुतयः

यदि विलासकलासु कुतूहलम् ।
नमस्तस्यै 47 नमस्तस्यै 48 नमस्तस्यै नमो नमः ॥ 5.49॥
क्षणं ब्रह्माहमस्मीति यः कुर्यादात्मचिन्तनम् ।
जिताशेषप्राणानिलपरिकरस्य प्रजपतः ।
         रघुवर छबिके समान रघुवर छबि बनियाँ ।
ठकारे पर्वता ऐसा नेटका सडपातळू ।